Declension table of ?maṅgalamātrabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativemaṅgalamātrabhūṣaṇā maṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇāḥ
Vocativemaṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇāḥ
Accusativemaṅgalamātrabhūṣaṇām maṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇāḥ
Instrumentalmaṅgalamātrabhūṣaṇayā maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇābhiḥ
Dativemaṅgalamātrabhūṣaṇāyai maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇābhyaḥ
Ablativemaṅgalamātrabhūṣaṇāyāḥ maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇābhyaḥ
Genitivemaṅgalamātrabhūṣaṇāyāḥ maṅgalamātrabhūṣaṇayoḥ maṅgalamātrabhūṣaṇānām
Locativemaṅgalamātrabhūṣaṇāyām maṅgalamātrabhūṣaṇayoḥ maṅgalamātrabhūṣaṇāsu

Adverb -maṅgalamātrabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria