सुबन्तावली ?मङ्गलमात्रभूषणा

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलमात्रभूषणा मङ्गलमात्रभूषणे मङ्गलमात्रभूषणाः
सम्बोधनम्मङ्गलमात्रभूषणे मङ्गलमात्रभूषणे मङ्गलमात्रभूषणाः
द्वितीयामङ्गलमात्रभूषणाम् मङ्गलमात्रभूषणे मङ्गलमात्रभूषणाः
तृतीयामङ्गलमात्रभूषणया मङ्गलमात्रभूषणाभ्याम् मङ्गलमात्रभूषणाभिः
चतुर्थीमङ्गलमात्रभूषणायै मङ्गलमात्रभूषणाभ्याम् मङ्गलमात्रभूषणाभ्यः
पञ्चमीमङ्गलमात्रभूषणायाः मङ्गलमात्रभूषणाभ्याम् मङ्गलमात्रभूषणाभ्यः
षष्ठीमङ्गलमात्रभूषणायाः मङ्गलमात्रभूषणयोः मङ्गलमात्रभूषणानाम्
सप्तमीमङ्गलमात्रभूषणायाम् मङ्गलमात्रभूषणयोः मङ्गलमात्रभूषणासु

अव्यय ॰मङ्गलमात्रभूषणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria