Declension table of ?maṅgalakaraṇa

Deva

NeuterSingularDualPlural
Nominativemaṅgalakaraṇam maṅgalakaraṇe maṅgalakaraṇāni
Vocativemaṅgalakaraṇa maṅgalakaraṇe maṅgalakaraṇāni
Accusativemaṅgalakaraṇam maṅgalakaraṇe maṅgalakaraṇāni
Instrumentalmaṅgalakaraṇena maṅgalakaraṇābhyām maṅgalakaraṇaiḥ
Dativemaṅgalakaraṇāya maṅgalakaraṇābhyām maṅgalakaraṇebhyaḥ
Ablativemaṅgalakaraṇāt maṅgalakaraṇābhyām maṅgalakaraṇebhyaḥ
Genitivemaṅgalakaraṇasya maṅgalakaraṇayoḥ maṅgalakaraṇānām
Locativemaṅgalakaraṇe maṅgalakaraṇayoḥ maṅgalakaraṇeṣu

Compound maṅgalakaraṇa -

Adverb -maṅgalakaraṇam -maṅgalakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria