सुबन्तावली ?मङ्गलकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमामङ्गलकरणम् मङ्गलकरणे मङ्गलकरणानि
सम्बोधनम्मङ्गलकरण मङ्गलकरणे मङ्गलकरणानि
द्वितीयामङ्गलकरणम् मङ्गलकरणे मङ्गलकरणानि
तृतीयामङ्गलकरणेन मङ्गलकरणाभ्याम् मङ्गलकरणैः
चतुर्थीमङ्गलकरणाय मङ्गलकरणाभ्याम् मङ्गलकरणेभ्यः
पञ्चमीमङ्गलकरणात् मङ्गलकरणाभ्याम् मङ्गलकरणेभ्यः
षष्ठीमङ्गलकरणस्य मङ्गलकरणयोः मङ्गलकरणानाम्
सप्तमीमङ्गलकरणे मङ्गलकरणयोः मङ्गलकरणेषु

समास मङ्गलकरण

अव्यय ॰मङ्गलकरणम् ॰मङ्गलकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria