Declension table of ?maṅgalaghaṭa

Deva

MasculineSingularDualPlural
Nominativemaṅgalaghaṭaḥ maṅgalaghaṭau maṅgalaghaṭāḥ
Vocativemaṅgalaghaṭa maṅgalaghaṭau maṅgalaghaṭāḥ
Accusativemaṅgalaghaṭam maṅgalaghaṭau maṅgalaghaṭān
Instrumentalmaṅgalaghaṭena maṅgalaghaṭābhyām maṅgalaghaṭaiḥ maṅgalaghaṭebhiḥ
Dativemaṅgalaghaṭāya maṅgalaghaṭābhyām maṅgalaghaṭebhyaḥ
Ablativemaṅgalaghaṭāt maṅgalaghaṭābhyām maṅgalaghaṭebhyaḥ
Genitivemaṅgalaghaṭasya maṅgalaghaṭayoḥ maṅgalaghaṭānām
Locativemaṅgalaghaṭe maṅgalaghaṭayoḥ maṅgalaghaṭeṣu

Compound maṅgalaghaṭa -

Adverb -maṅgalaghaṭam -maṅgalaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria