सुबन्तावली ?मङ्गलघट

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलघटः मङ्गलघटौ मङ्गलघटाः
सम्बोधनम्मङ्गलघट मङ्गलघटौ मङ्गलघटाः
द्वितीयामङ्गलघटम् मङ्गलघटौ मङ्गलघटान्
तृतीयामङ्गलघटेन मङ्गलघटाभ्याम् मङ्गलघटैः मङ्गलघटेभिः
चतुर्थीमङ्गलघटाय मङ्गलघटाभ्याम् मङ्गलघटेभ्यः
पञ्चमीमङ्गलघटात् मङ्गलघटाभ्याम् मङ्गलघटेभ्यः
षष्ठीमङ्गलघटस्य मङ्गलघटयोः मङ्गलघटानाम्
सप्तमीमङ्गलघटे मङ्गलघटयोः मङ्गलघटेषु

समास मङ्गलघट

अव्यय ॰मङ्गलघटम् ॰मङ्गलघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria