Declension table of ?maṅgaladhvani

Deva

MasculineSingularDualPlural
Nominativemaṅgaladhvaniḥ maṅgaladhvanī maṅgaladhvanayaḥ
Vocativemaṅgaladhvane maṅgaladhvanī maṅgaladhvanayaḥ
Accusativemaṅgaladhvanim maṅgaladhvanī maṅgaladhvanīn
Instrumentalmaṅgaladhvaninā maṅgaladhvanibhyām maṅgaladhvanibhiḥ
Dativemaṅgaladhvanaye maṅgaladhvanibhyām maṅgaladhvanibhyaḥ
Ablativemaṅgaladhvaneḥ maṅgaladhvanibhyām maṅgaladhvanibhyaḥ
Genitivemaṅgaladhvaneḥ maṅgaladhvanyoḥ maṅgaladhvanīnām
Locativemaṅgaladhvanau maṅgaladhvanyoḥ maṅgaladhvaniṣu

Compound maṅgaladhvani -

Adverb -maṅgaladhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria