सुबन्तावली ?मङ्गलध्वनि

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलध्वनिः मङ्गलध्वनी मङ्गलध्वनयः
सम्बोधनम्मङ्गलध्वने मङ्गलध्वनी मङ्गलध्वनयः
द्वितीयामङ्गलध्वनिम् मङ्गलध्वनी मङ्गलध्वनीन्
तृतीयामङ्गलध्वनिना मङ्गलध्वनिभ्याम् मङ्गलध्वनिभिः
चतुर्थीमङ्गलध्वनये मङ्गलध्वनिभ्याम् मङ्गलध्वनिभ्यः
पञ्चमीमङ्गलध्वनेः मङ्गलध्वनिभ्याम् मङ्गलध्वनिभ्यः
षष्ठीमङ्गलध्वनेः मङ्गलध्वन्योः मङ्गलध्वनीनाम्
सप्तमीमङ्गलध्वनौ मङ्गलध्वन्योः मङ्गलध्वनिषु

समास मङ्गलध्वनि

अव्यय ॰मङ्गलध्वनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria