Declension table of ?maṅgalacaṇḍī

Deva

FeminineSingularDualPlural
Nominativemaṅgalacaṇḍī maṅgalacaṇḍyau maṅgalacaṇḍyaḥ
Vocativemaṅgalacaṇḍi maṅgalacaṇḍyau maṅgalacaṇḍyaḥ
Accusativemaṅgalacaṇḍīm maṅgalacaṇḍyau maṅgalacaṇḍīḥ
Instrumentalmaṅgalacaṇḍyā maṅgalacaṇḍībhyām maṅgalacaṇḍībhiḥ
Dativemaṅgalacaṇḍyai maṅgalacaṇḍībhyām maṅgalacaṇḍībhyaḥ
Ablativemaṅgalacaṇḍyāḥ maṅgalacaṇḍībhyām maṅgalacaṇḍībhyaḥ
Genitivemaṅgalacaṇḍyāḥ maṅgalacaṇḍyoḥ maṅgalacaṇḍīnām
Locativemaṅgalacaṇḍyām maṅgalacaṇḍyoḥ maṅgalacaṇḍīṣu

Compound maṅgalacaṇḍi - maṅgalacaṇḍī -

Adverb -maṅgalacaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria