सुबन्तावली ?मङ्गलचण्डी

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलचण्डी मङ्गलचण्ड्यौ मङ्गलचण्ड्यः
सम्बोधनम्मङ्गलचण्डि मङ्गलचण्ड्यौ मङ्गलचण्ड्यः
द्वितीयामङ्गलचण्डीम् मङ्गलचण्ड्यौ मङ्गलचण्डीः
तृतीयामङ्गलचण्ड्या मङ्गलचण्डीभ्याम् मङ्गलचण्डीभिः
चतुर्थीमङ्गलचण्ड्यै मङ्गलचण्डीभ्याम् मङ्गलचण्डीभ्यः
पञ्चमीमङ्गलचण्ड्याः मङ्गलचण्डीभ्याम् मङ्गलचण्डीभ्यः
षष्ठीमङ्गलचण्ड्याः मङ्गलचण्ड्योः मङ्गलचण्डीनाम्
सप्तमीमङ्गलचण्ड्याम् मङ्गलचण्ड्योः मङ्गलचण्डीषु

समास मङ्गलचण्डि मङ्गलचण्डी

अव्यय ॰मङ्गलचण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria