Declension table of ?maṅgalālaṅkṛta

Deva

MasculineSingularDualPlural
Nominativemaṅgalālaṅkṛtaḥ maṅgalālaṅkṛtau maṅgalālaṅkṛtāḥ
Vocativemaṅgalālaṅkṛta maṅgalālaṅkṛtau maṅgalālaṅkṛtāḥ
Accusativemaṅgalālaṅkṛtam maṅgalālaṅkṛtau maṅgalālaṅkṛtān
Instrumentalmaṅgalālaṅkṛtena maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtaiḥ maṅgalālaṅkṛtebhiḥ
Dativemaṅgalālaṅkṛtāya maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtebhyaḥ
Ablativemaṅgalālaṅkṛtāt maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtebhyaḥ
Genitivemaṅgalālaṅkṛtasya maṅgalālaṅkṛtayoḥ maṅgalālaṅkṛtānām
Locativemaṅgalālaṅkṛte maṅgalālaṅkṛtayoḥ maṅgalālaṅkṛteṣu

Compound maṅgalālaṅkṛta -

Adverb -maṅgalālaṅkṛtam -maṅgalālaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria