सुबन्तावली ?मङ्गलालङ्कृत

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलालङ्कृतः मङ्गलालङ्कृतौ मङ्गलालङ्कृताः
सम्बोधनम्मङ्गलालङ्कृत मङ्गलालङ्कृतौ मङ्गलालङ्कृताः
द्वितीयामङ्गलालङ्कृतम् मङ्गलालङ्कृतौ मङ्गलालङ्कृतान्
तृतीयामङ्गलालङ्कृतेन मङ्गलालङ्कृताभ्याम् मङ्गलालङ्कृतैः मङ्गलालङ्कृतेभिः
चतुर्थीमङ्गलालङ्कृताय मङ्गलालङ्कृताभ्याम् मङ्गलालङ्कृतेभ्यः
पञ्चमीमङ्गलालङ्कृतात् मङ्गलालङ्कृताभ्याम् मङ्गलालङ्कृतेभ्यः
षष्ठीमङ्गलालङ्कृतस्य मङ्गलालङ्कृतयोः मङ्गलालङ्कृतानाम्
सप्तमीमङ्गलालङ्कृते मङ्गलालङ्कृतयोः मङ्गलालङ्कृतेषु

समास मङ्गलालङ्कृत

अव्यय ॰मङ्गलालङ्कृतम् ॰मङ्गलालङ्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria