Declension table of ?madhyamasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemadhyamasaṅgrahaḥ madhyamasaṅgrahau madhyamasaṅgrahāḥ
Vocativemadhyamasaṅgraha madhyamasaṅgrahau madhyamasaṅgrahāḥ
Accusativemadhyamasaṅgraham madhyamasaṅgrahau madhyamasaṅgrahān
Instrumentalmadhyamasaṅgraheṇa madhyamasaṅgrahābhyām madhyamasaṅgrahaiḥ madhyamasaṅgrahebhiḥ
Dativemadhyamasaṅgrahāya madhyamasaṅgrahābhyām madhyamasaṅgrahebhyaḥ
Ablativemadhyamasaṅgrahāt madhyamasaṅgrahābhyām madhyamasaṅgrahebhyaḥ
Genitivemadhyamasaṅgrahasya madhyamasaṅgrahayoḥ madhyamasaṅgrahāṇām
Locativemadhyamasaṅgrahe madhyamasaṅgrahayoḥ madhyamasaṅgraheṣu

Compound madhyamasaṅgraha -

Adverb -madhyamasaṅgraham -madhyamasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria