सुबन्तावली ?मध्यमसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमामध्यमसङ्ग्रहः मध्यमसङ्ग्रहौ मध्यमसङ्ग्रहाः
सम्बोधनम्मध्यमसङ्ग्रह मध्यमसङ्ग्रहौ मध्यमसङ्ग्रहाः
द्वितीयामध्यमसङ्ग्रहम् मध्यमसङ्ग्रहौ मध्यमसङ्ग्रहान्
तृतीयामध्यमसङ्ग्रहेण मध्यमसङ्ग्रहाभ्याम् मध्यमसङ्ग्रहैः मध्यमसङ्ग्रहेभिः
चतुर्थीमध्यमसङ्ग्रहाय मध्यमसङ्ग्रहाभ्याम् मध्यमसङ्ग्रहेभ्यः
पञ्चमीमध्यमसङ्ग्रहात् मध्यमसङ्ग्रहाभ्याम् मध्यमसङ्ग्रहेभ्यः
षष्ठीमध्यमसङ्ग्रहस्य मध्यमसङ्ग्रहयोः मध्यमसङ्ग्रहाणाम्
सप्तमीमध्यमसङ्ग्रहे मध्यमसङ्ग्रहयोः मध्यमसङ्ग्रहेषु

समास मध्यमसङ्ग्रह

अव्यय ॰मध्यमसङ्ग्रहम् ॰मध्यमसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria