Declension table of madhvavijaya

Deva

MasculineSingularDualPlural
Nominativemadhvavijayaḥ madhvavijayau madhvavijayāḥ
Vocativemadhvavijaya madhvavijayau madhvavijayāḥ
Accusativemadhvavijayam madhvavijayau madhvavijayān
Instrumentalmadhvavijayena madhvavijayābhyām madhvavijayaiḥ madhvavijayebhiḥ
Dativemadhvavijayāya madhvavijayābhyām madhvavijayebhyaḥ
Ablativemadhvavijayāt madhvavijayābhyām madhvavijayebhyaḥ
Genitivemadhvavijayasya madhvavijayayoḥ madhvavijayānām
Locativemadhvavijaye madhvavijayayoḥ madhvavijayeṣu

Compound madhvavijaya -

Adverb -madhvavijayam -madhvavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria