Declension table of ?madhvavedānta

Deva

MasculineSingularDualPlural
Nominativemadhvavedāntaḥ madhvavedāntau madhvavedāntāḥ
Vocativemadhvavedānta madhvavedāntau madhvavedāntāḥ
Accusativemadhvavedāntam madhvavedāntau madhvavedāntān
Instrumentalmadhvavedāntena madhvavedāntābhyām madhvavedāntaiḥ madhvavedāntebhiḥ
Dativemadhvavedāntāya madhvavedāntābhyām madhvavedāntebhyaḥ
Ablativemadhvavedāntāt madhvavedāntābhyām madhvavedāntebhyaḥ
Genitivemadhvavedāntasya madhvavedāntayoḥ madhvavedāntānām
Locativemadhvavedānte madhvavedāntayoḥ madhvavedānteṣu

Compound madhvavedānta -

Adverb -madhvavedāntam -madhvavedāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria