सुबन्तावली ?मध्ववेदान्त

Roma

पुमान्एकद्विबहु
प्रथमामध्ववेदान्तः मध्ववेदान्तौ मध्ववेदान्ताः
सम्बोधनम्मध्ववेदान्त मध्ववेदान्तौ मध्ववेदान्ताः
द्वितीयामध्ववेदान्तम् मध्ववेदान्तौ मध्ववेदान्तान्
तृतीयामध्ववेदान्तेन मध्ववेदान्ताभ्याम् मध्ववेदान्तैः मध्ववेदान्तेभिः
चतुर्थीमध्ववेदान्ताय मध्ववेदान्ताभ्याम् मध्ववेदान्तेभ्यः
पञ्चमीमध्ववेदान्तात् मध्ववेदान्ताभ्याम् मध्ववेदान्तेभ्यः
षष्ठीमध्ववेदान्तस्य मध्ववेदान्तयोः मध्ववेदान्तानाम्
सप्तमीमध्ववेदान्ते मध्ववेदान्तयोः मध्ववेदान्तेषु

समास मध्ववेदान्त

अव्यय ॰मध्ववेदान्तम् ॰मध्ववेदान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria