Declension table of ?madhvamatasaṅgrahaṭīkā

Deva

FeminineSingularDualPlural
Nominativemadhvamatasaṅgrahaṭīkā madhvamatasaṅgrahaṭīke madhvamatasaṅgrahaṭīkāḥ
Vocativemadhvamatasaṅgrahaṭīke madhvamatasaṅgrahaṭīke madhvamatasaṅgrahaṭīkāḥ
Accusativemadhvamatasaṅgrahaṭīkām madhvamatasaṅgrahaṭīke madhvamatasaṅgrahaṭīkāḥ
Instrumentalmadhvamatasaṅgrahaṭīkayā madhvamatasaṅgrahaṭīkābhyām madhvamatasaṅgrahaṭīkābhiḥ
Dativemadhvamatasaṅgrahaṭīkāyai madhvamatasaṅgrahaṭīkābhyām madhvamatasaṅgrahaṭīkābhyaḥ
Ablativemadhvamatasaṅgrahaṭīkāyāḥ madhvamatasaṅgrahaṭīkābhyām madhvamatasaṅgrahaṭīkābhyaḥ
Genitivemadhvamatasaṅgrahaṭīkāyāḥ madhvamatasaṅgrahaṭīkayoḥ madhvamatasaṅgrahaṭīkānām
Locativemadhvamatasaṅgrahaṭīkāyām madhvamatasaṅgrahaṭīkayoḥ madhvamatasaṅgrahaṭīkāsu

Adverb -madhvamatasaṅgrahaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria