सुबन्तावली ?मध्वमतसङ्ग्रहटीका

Roma

स्त्रीएकद्विबहु
प्रथमामध्वमतसङ्ग्रहटीका मध्वमतसङ्ग्रहटीके मध्वमतसङ्ग्रहटीकाः
सम्बोधनम्मध्वमतसङ्ग्रहटीके मध्वमतसङ्ग्रहटीके मध्वमतसङ्ग्रहटीकाः
द्वितीयामध्वमतसङ्ग्रहटीकाम् मध्वमतसङ्ग्रहटीके मध्वमतसङ्ग्रहटीकाः
तृतीयामध्वमतसङ्ग्रहटीकया मध्वमतसङ्ग्रहटीकाभ्याम् मध्वमतसङ्ग्रहटीकाभिः
चतुर्थीमध्वमतसङ्ग्रहटीकायै मध्वमतसङ्ग्रहटीकाभ्याम् मध्वमतसङ्ग्रहटीकाभ्यः
पञ्चमीमध्वमतसङ्ग्रहटीकायाः मध्वमतसङ्ग्रहटीकाभ्याम् मध्वमतसङ्ग्रहटीकाभ्यः
षष्ठीमध्वमतसङ्ग्रहटीकायाः मध्वमतसङ्ग्रहटीकयोः मध्वमतसङ्ग्रहटीकानाम्
सप्तमीमध्वमतसङ्ग्रहटीकायाम् मध्वमतसङ्ग्रहटीकयोः मध्वमतसङ्ग्रहटीकासु

अव्यय ॰मध्वमतसङ्ग्रहटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria