Declension table of madhva

Deva

MasculineSingularDualPlural
Nominativemadhvaḥ madhvau madhvāḥ
Vocativemadhva madhvau madhvāḥ
Accusativemadhvam madhvau madhvān
Instrumentalmadhvena madhvābhyām madhvaiḥ madhvebhiḥ
Dativemadhvāya madhvābhyām madhvebhyaḥ
Ablativemadhvāt madhvābhyām madhvebhyaḥ
Genitivemadhvasya madhvayoḥ madhvānām
Locativemadhve madhvayoḥ madhveṣu

Compound madhva -

Adverb -madhvam -madhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria