Declension table of madhuvrata

Deva

MasculineSingularDualPlural
Nominativemadhuvrataḥ madhuvratau madhuvratāḥ
Vocativemadhuvrata madhuvratau madhuvratāḥ
Accusativemadhuvratam madhuvratau madhuvratān
Instrumentalmadhuvratena madhuvratābhyām madhuvrataiḥ madhuvratebhiḥ
Dativemadhuvratāya madhuvratābhyām madhuvratebhyaḥ
Ablativemadhuvratāt madhuvratābhyām madhuvratebhyaḥ
Genitivemadhuvratasya madhuvratayoḥ madhuvratānām
Locativemadhuvrate madhuvratayoḥ madhuvrateṣu

Compound madhuvrata -

Adverb -madhuvratam -madhuvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria