Declension table of madhūka

Deva

NeuterSingularDualPlural
Nominativemadhūkam madhūke madhūkāni
Vocativemadhūka madhūke madhūkāni
Accusativemadhūkam madhūke madhūkāni
Instrumentalmadhūkena madhūkābhyām madhūkaiḥ
Dativemadhūkāya madhūkābhyām madhūkebhyaḥ
Ablativemadhūkāt madhūkābhyām madhūkebhyaḥ
Genitivemadhūkasya madhūkayoḥ madhūkānām
Locativemadhūke madhūkayoḥ madhūkeṣu

Compound madhūka -

Adverb -madhūkam -madhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria