Declension table of ?madhuranirghoṣa

Deva

MasculineSingularDualPlural
Nominativemadhuranirghoṣaḥ madhuranirghoṣau madhuranirghoṣāḥ
Vocativemadhuranirghoṣa madhuranirghoṣau madhuranirghoṣāḥ
Accusativemadhuranirghoṣam madhuranirghoṣau madhuranirghoṣān
Instrumentalmadhuranirghoṣeṇa madhuranirghoṣābhyām madhuranirghoṣaiḥ madhuranirghoṣebhiḥ
Dativemadhuranirghoṣāya madhuranirghoṣābhyām madhuranirghoṣebhyaḥ
Ablativemadhuranirghoṣāt madhuranirghoṣābhyām madhuranirghoṣebhyaḥ
Genitivemadhuranirghoṣasya madhuranirghoṣayoḥ madhuranirghoṣāṇām
Locativemadhuranirghoṣe madhuranirghoṣayoḥ madhuranirghoṣeṣu

Compound madhuranirghoṣa -

Adverb -madhuranirghoṣam -madhuranirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria