सुबन्तावली ?मधुरनिर्घोष

Roma

पुमान्एकद्विबहु
प्रथमामधुरनिर्घोषः मधुरनिर्घोषौ मधुरनिर्घोषाः
सम्बोधनम्मधुरनिर्घोष मधुरनिर्घोषौ मधुरनिर्घोषाः
द्वितीयामधुरनिर्घोषम् मधुरनिर्घोषौ मधुरनिर्घोषान्
तृतीयामधुरनिर्घोषेण मधुरनिर्घोषाभ्याम् मधुरनिर्घोषैः मधुरनिर्घोषेभिः
चतुर्थीमधुरनिर्घोषाय मधुरनिर्घोषाभ्याम् मधुरनिर्घोषेभ्यः
पञ्चमीमधुरनिर्घोषात् मधुरनिर्घोषाभ्याम् मधुरनिर्घोषेभ्यः
षष्ठीमधुरनिर्घोषस्य मधुरनिर्घोषयोः मधुरनिर्घोषाणाम्
सप्तमीमधुरनिर्घोषे मधुरनिर्घोषयोः मधुरनिर्घोषेषु

समास मधुरनिर्घोष

अव्यय ॰मधुरनिर्घोषम् ॰मधुरनिर्घोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria