Declension table of madhupa

Deva

NeuterSingularDualPlural
Nominativemadhupam madhupe madhupāni
Vocativemadhupa madhupe madhupāni
Accusativemadhupam madhupe madhupāni
Instrumentalmadhupena madhupābhyām madhupaiḥ
Dativemadhupāya madhupābhyām madhupebhyaḥ
Ablativemadhupāt madhupābhyām madhupebhyaḥ
Genitivemadhupasya madhupayoḥ madhupānām
Locativemadhupe madhupayoḥ madhupeṣu

Compound madhupa -

Adverb -madhupam -madhupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria