Declension table of madhumattama

Deva

MasculineSingularDualPlural
Nominativemadhumattamaḥ madhumattamau madhumattamāḥ
Vocativemadhumattama madhumattamau madhumattamāḥ
Accusativemadhumattamam madhumattamau madhumattamān
Instrumentalmadhumattamena madhumattamābhyām madhumattamaiḥ madhumattamebhiḥ
Dativemadhumattamāya madhumattamābhyām madhumattamebhyaḥ
Ablativemadhumattamāt madhumattamābhyām madhumattamebhyaḥ
Genitivemadhumattamasya madhumattamayoḥ madhumattamānām
Locativemadhumattame madhumattamayoḥ madhumattameṣu

Compound madhumattama -

Adverb -madhumattamam -madhumattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria