Declension table of madhukara

Deva

MasculineSingularDualPlural
Nominativemadhukaraḥ madhukarau madhukarāḥ
Vocativemadhukara madhukarau madhukarāḥ
Accusativemadhukaram madhukarau madhukarān
Instrumentalmadhukareṇa madhukarābhyām madhukaraiḥ madhukarebhiḥ
Dativemadhukarāya madhukarābhyām madhukarebhyaḥ
Ablativemadhukarāt madhukarābhyām madhukarebhyaḥ
Genitivemadhukarasya madhukarayoḥ madhukarāṇām
Locativemadhukare madhukarayoḥ madhukareṣu

Compound madhukara -

Adverb -madhukaram -madhukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria