Declension table of madhuka

Deva

MasculineSingularDualPlural
Nominativemadhukaḥ madhukau madhukāḥ
Vocativemadhuka madhukau madhukāḥ
Accusativemadhukam madhukau madhukān
Instrumentalmadhukena madhukābhyām madhukaiḥ madhukebhiḥ
Dativemadhukāya madhukābhyām madhukebhyaḥ
Ablativemadhukāt madhukābhyām madhukebhyaḥ
Genitivemadhukasya madhukayoḥ madhukānām
Locativemadhuke madhukayoḥ madhukeṣu

Compound madhuka -

Adverb -madhukam -madhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria