Declension table of ?madayantī

Deva

FeminineSingularDualPlural
Nominativemadayantī madayantyau madayantyaḥ
Vocativemadayanti madayantyau madayantyaḥ
Accusativemadayantīm madayantyau madayantīḥ
Instrumentalmadayantyā madayantībhyām madayantībhiḥ
Dativemadayantyai madayantībhyām madayantībhyaḥ
Ablativemadayantyāḥ madayantībhyām madayantībhyaḥ
Genitivemadayantyāḥ madayantyoḥ madayantīnām
Locativemadayantyām madayantyoḥ madayantīṣu

Compound madayanti - madayantī -

Adverb -madayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria