सुबन्तावली ?मदयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामदयन्ती मदयन्त्यौ मदयन्त्यः
सम्बोधनम्मदयन्ति मदयन्त्यौ मदयन्त्यः
द्वितीयामदयन्तीम् मदयन्त्यौ मदयन्तीः
तृतीयामदयन्त्या मदयन्तीभ्याम् मदयन्तीभिः
चतुर्थीमदयन्त्यै मदयन्तीभ्याम् मदयन्तीभ्यः
पञ्चमीमदयन्त्याः मदयन्तीभ्याम् मदयन्तीभ्यः
षष्ठीमदयन्त्याः मदयन्त्योः मदयन्तीनाम्
सप्तमीमदयन्त्याम् मदयन्त्योः मदयन्तीषु

समास मदयन्ति मदयन्ती

अव्यय ॰मदयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria