Declension table of ?madavihvalitā

Deva

FeminineSingularDualPlural
Nominativemadavihvalitā madavihvalite madavihvalitāḥ
Vocativemadavihvalite madavihvalite madavihvalitāḥ
Accusativemadavihvalitām madavihvalite madavihvalitāḥ
Instrumentalmadavihvalitayā madavihvalitābhyām madavihvalitābhiḥ
Dativemadavihvalitāyai madavihvalitābhyām madavihvalitābhyaḥ
Ablativemadavihvalitāyāḥ madavihvalitābhyām madavihvalitābhyaḥ
Genitivemadavihvalitāyāḥ madavihvalitayoḥ madavihvalitānām
Locativemadavihvalitāyām madavihvalitayoḥ madavihvalitāsu

Adverb -madavihvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria