सुबन्तावली ?मदविह्वलिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मदविह्वलिता | मदविह्वलिते | मदविह्वलिताः |
सम्बोधनम् | मदविह्वलिते | मदविह्वलिते | मदविह्वलिताः |
द्वितीया | मदविह्वलिताम् | मदविह्वलिते | मदविह्वलिताः |
तृतीया | मदविह्वलितया | मदविह्वलिताभ्याम् | मदविह्वलिताभिः |
चतुर्थी | मदविह्वलितायै | मदविह्वलिताभ्याम् | मदविह्वलिताभ्यः |
पञ्चमी | मदविह्वलितायाः | मदविह्वलिताभ्याम् | मदविह्वलिताभ्यः |
षष्ठी | मदविह्वलितायाः | मदविह्वलितयोः | मदविह्वलितानाम् |
सप्तमी | मदविह्वलितायाम् | मदविह्वलितयोः | मदविह्वलितासु |