Declension table of ?madanārṇava

Deva

MasculineSingularDualPlural
Nominativemadanārṇavaḥ madanārṇavau madanārṇavāḥ
Vocativemadanārṇava madanārṇavau madanārṇavāḥ
Accusativemadanārṇavam madanārṇavau madanārṇavān
Instrumentalmadanārṇavena madanārṇavābhyām madanārṇavaiḥ madanārṇavebhiḥ
Dativemadanārṇavāya madanārṇavābhyām madanārṇavebhyaḥ
Ablativemadanārṇavāt madanārṇavābhyām madanārṇavebhyaḥ
Genitivemadanārṇavasya madanārṇavayoḥ madanārṇavānām
Locativemadanārṇave madanārṇavayoḥ madanārṇaveṣu

Compound madanārṇava -

Adverb -madanārṇavam -madanārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria