सुबन्तावली ?मदनार्णव

Roma

पुमान्एकद्विबहु
प्रथमामदनार्णवः मदनार्णवौ मदनार्णवाः
सम्बोधनम्मदनार्णव मदनार्णवौ मदनार्णवाः
द्वितीयामदनार्णवम् मदनार्णवौ मदनार्णवान्
तृतीयामदनार्णवेन मदनार्णवाभ्याम् मदनार्णवैः मदनार्णवेभिः
चतुर्थीमदनार्णवाय मदनार्णवाभ्याम् मदनार्णवेभ्यः
पञ्चमीमदनार्णवात् मदनार्णवाभ्याम् मदनार्णवेभ्यः
षष्ठीमदनार्णवस्य मदनार्णवयोः मदनार्णवानाम्
सप्तमीमदनार्णवे मदनार्णवयोः मदनार्णवेषु

समास मदनार्णव

अव्यय ॰मदनार्णवम् ॰मदनार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria