Declension table of ?madātmānanda

Deva

MasculineSingularDualPlural
Nominativemadātmānandaḥ madātmānandau madātmānandāḥ
Vocativemadātmānanda madātmānandau madātmānandāḥ
Accusativemadātmānandam madātmānandau madātmānandān
Instrumentalmadātmānandena madātmānandābhyām madātmānandaiḥ madātmānandebhiḥ
Dativemadātmānandāya madātmānandābhyām madātmānandebhyaḥ
Ablativemadātmānandāt madātmānandābhyām madātmānandebhyaḥ
Genitivemadātmānandasya madātmānandayoḥ madātmānandānām
Locativemadātmānande madātmānandayoḥ madātmānandeṣu

Compound madātmānanda -

Adverb -madātmānandam -madātmānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria