सुबन्तावली ?मदात्मानन्द

Roma

पुमान्एकद्विबहु
प्रथमामदात्मानन्दः मदात्मानन्दौ मदात्मानन्दाः
सम्बोधनम्मदात्मानन्द मदात्मानन्दौ मदात्मानन्दाः
द्वितीयामदात्मानन्दम् मदात्मानन्दौ मदात्मानन्दान्
तृतीयामदात्मानन्देन मदात्मानन्दाभ्याम् मदात्मानन्दैः मदात्मानन्देभिः
चतुर्थीमदात्मानन्दाय मदात्मानन्दाभ्याम् मदात्मानन्देभ्यः
पञ्चमीमदात्मानन्दात् मदात्मानन्दाभ्याम् मदात्मानन्देभ्यः
षष्ठीमदात्मानन्दस्य मदात्मानन्दयोः मदात्मानन्दानाम्
सप्तमीमदात्मानन्दे मदात्मानन्दयोः मदात्मानन्देषु

समास मदात्मानन्द

अव्यय ॰मदात्मानन्दम् ॰मदात्मानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria