Declension table of māyāvatī

Deva

FeminineSingularDualPlural
Nominativemāyāvatī māyāvatyau māyāvatyaḥ
Vocativemāyāvati māyāvatyau māyāvatyaḥ
Accusativemāyāvatīm māyāvatyau māyāvatīḥ
Instrumentalmāyāvatyā māyāvatībhyām māyāvatībhiḥ
Dativemāyāvatyai māyāvatībhyām māyāvatībhyaḥ
Ablativemāyāvatyāḥ māyāvatībhyām māyāvatībhyaḥ
Genitivemāyāvatyāḥ māyāvatyoḥ māyāvatīnām
Locativemāyāvatyām māyāvatyoḥ māyāvatīṣu

Compound māyāvati - māyāvatī -

Adverb -māyāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria