Declension table of māyāvāda

Deva

MasculineSingularDualPlural
Nominativemāyāvādaḥ māyāvādau māyāvādāḥ
Vocativemāyāvāda māyāvādau māyāvādāḥ
Accusativemāyāvādam māyāvādau māyāvādān
Instrumentalmāyāvādena māyāvādābhyām māyāvādaiḥ māyāvādebhiḥ
Dativemāyāvādāya māyāvādābhyām māyāvādebhyaḥ
Ablativemāyāvādāt māyāvādābhyām māyāvādebhyaḥ
Genitivemāyāvādasya māyāvādayoḥ māyāvādānām
Locativemāyāvāde māyāvādayoḥ māyāvādeṣu

Compound māyāvāda -

Adverb -māyāvādam -māyāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria