Declension table of ?māyādevīsuta

Deva

MasculineSingularDualPlural
Nominativemāyādevīsutaḥ māyādevīsutau māyādevīsutāḥ
Vocativemāyādevīsuta māyādevīsutau māyādevīsutāḥ
Accusativemāyādevīsutam māyādevīsutau māyādevīsutān
Instrumentalmāyādevīsutena māyādevīsutābhyām māyādevīsutaiḥ māyādevīsutebhiḥ
Dativemāyādevīsutāya māyādevīsutābhyām māyādevīsutebhyaḥ
Ablativemāyādevīsutāt māyādevīsutābhyām māyādevīsutebhyaḥ
Genitivemāyādevīsutasya māyādevīsutayoḥ māyādevīsutānām
Locativemāyādevīsute māyādevīsutayoḥ māyādevīsuteṣu

Compound māyādevīsuta -

Adverb -māyādevīsutam -māyādevīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria