सुबन्तावली ?मायादेवीसुत

Roma

पुमान्एकद्विबहु
प्रथमामायादेवीसुतः मायादेवीसुतौ मायादेवीसुताः
सम्बोधनम्मायादेवीसुत मायादेवीसुतौ मायादेवीसुताः
द्वितीयामायादेवीसुतम् मायादेवीसुतौ मायादेवीसुतान्
तृतीयामायादेवीसुतेन मायादेवीसुताभ्याम् मायादेवीसुतैः मायादेवीसुतेभिः
चतुर्थीमायादेवीसुताय मायादेवीसुताभ्याम् मायादेवीसुतेभ्यः
पञ्चमीमायादेवीसुतात् मायादेवीसुताभ्याम् मायादेवीसुतेभ्यः
षष्ठीमायादेवीसुतस्य मायादेवीसुतयोः मायादेवीसुतानाम्
सप्तमीमायादेवीसुते मायादेवीसुतयोः मायादेवीसुतेषु

समास मायादेवीसुत

अव्यय ॰मायादेवीसुतम् ॰मायादेवीसुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria