Declension table of ?mātaṅgamakara

Deva

MasculineSingularDualPlural
Nominativemātaṅgamakaraḥ mātaṅgamakarau mātaṅgamakarāḥ
Vocativemātaṅgamakara mātaṅgamakarau mātaṅgamakarāḥ
Accusativemātaṅgamakaram mātaṅgamakarau mātaṅgamakarān
Instrumentalmātaṅgamakareṇa mātaṅgamakarābhyām mātaṅgamakaraiḥ mātaṅgamakarebhiḥ
Dativemātaṅgamakarāya mātaṅgamakarābhyām mātaṅgamakarebhyaḥ
Ablativemātaṅgamakarāt mātaṅgamakarābhyām mātaṅgamakarebhyaḥ
Genitivemātaṅgamakarasya mātaṅgamakarayoḥ mātaṅgamakarāṇām
Locativemātaṅgamakare mātaṅgamakarayoḥ mātaṅgamakareṣu

Compound mātaṅgamakara -

Adverb -mātaṅgamakaram -mātaṅgamakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria