सुबन्तावली ?मातङ्गमकर

Roma

पुमान्एकद्विबहु
प्रथमामातङ्गमकरः मातङ्गमकरौ मातङ्गमकराः
सम्बोधनम्मातङ्गमकर मातङ्गमकरौ मातङ्गमकराः
द्वितीयामातङ्गमकरम् मातङ्गमकरौ मातङ्गमकरान्
तृतीयामातङ्गमकरेण मातङ्गमकराभ्याम् मातङ्गमकरैः मातङ्गमकरेभिः
चतुर्थीमातङ्गमकराय मातङ्गमकराभ्याम् मातङ्गमकरेभ्यः
पञ्चमीमातङ्गमकरात् मातङ्गमकराभ्याम् मातङ्गमकरेभ्यः
षष्ठीमातङ्गमकरस्य मातङ्गमकरयोः मातङ्गमकराणाम्
सप्तमीमातङ्गमकरे मातङ्गमकरयोः मातङ्गमकरेषु

समास मातङ्गमकर

अव्यय ॰मातङ्गमकरम् ॰मातङ्गमकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria