Declension table of ?mārutimañjarī

Deva

FeminineSingularDualPlural
Nominativemārutimañjarī mārutimañjaryau mārutimañjaryaḥ
Vocativemārutimañjari mārutimañjaryau mārutimañjaryaḥ
Accusativemārutimañjarīm mārutimañjaryau mārutimañjarīḥ
Instrumentalmārutimañjaryā mārutimañjarībhyām mārutimañjarībhiḥ
Dativemārutimañjaryai mārutimañjarībhyām mārutimañjarībhyaḥ
Ablativemārutimañjaryāḥ mārutimañjarībhyām mārutimañjarībhyaḥ
Genitivemārutimañjaryāḥ mārutimañjaryoḥ mārutimañjarīṇām
Locativemārutimañjaryām mārutimañjaryoḥ mārutimañjarīṣu

Compound mārutimañjari - mārutimañjarī -

Adverb -mārutimañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria