सुबन्तावली ?मारुतिमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमामारुतिमञ्जरी मारुतिमञ्जर्यौ मारुतिमञ्जर्यः
सम्बोधनम्मारुतिमञ्जरि मारुतिमञ्जर्यौ मारुतिमञ्जर्यः
द्वितीयामारुतिमञ्जरीम् मारुतिमञ्जर्यौ मारुतिमञ्जरीः
तृतीयामारुतिमञ्जर्या मारुतिमञ्जरीभ्याम् मारुतिमञ्जरीभिः
चतुर्थीमारुतिमञ्जर्यै मारुतिमञ्जरीभ्याम् मारुतिमञ्जरीभ्यः
पञ्चमीमारुतिमञ्जर्याः मारुतिमञ्जरीभ्याम् मारुतिमञ्जरीभ्यः
षष्ठीमारुतिमञ्जर्याः मारुतिमञ्जर्योः मारुतिमञ्जरीणाम्
सप्तमीमारुतिमञ्जर्याम् मारुतिमञ्जर्योः मारुतिमञ्जरीषु

समास मारुतिमञ्जरि मारुतिमञ्जरी

अव्यय ॰मारुतिमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria