Declension table of mārkaṇḍeya

Deva

MasculineSingularDualPlural
Nominativemārkaṇḍeyaḥ mārkaṇḍeyau mārkaṇḍeyāḥ
Vocativemārkaṇḍeya mārkaṇḍeyau mārkaṇḍeyāḥ
Accusativemārkaṇḍeyam mārkaṇḍeyau mārkaṇḍeyān
Instrumentalmārkaṇḍeyena mārkaṇḍeyābhyām mārkaṇḍeyaiḥ mārkaṇḍeyebhiḥ
Dativemārkaṇḍeyāya mārkaṇḍeyābhyām mārkaṇḍeyebhyaḥ
Ablativemārkaṇḍeyāt mārkaṇḍeyābhyām mārkaṇḍeyebhyaḥ
Genitivemārkaṇḍeyasya mārkaṇḍeyayoḥ mārkaṇḍeyānām
Locativemārkaṇḍeye mārkaṇḍeyayoḥ mārkaṇḍeyeṣu

Compound mārkaṇḍeya -

Adverb -mārkaṇḍeyam -mārkaṇḍeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria