Declension table of mārīca

Deva

MasculineSingularDualPlural
Nominativemārīcaḥ mārīcau mārīcāḥ
Vocativemārīca mārīcau mārīcāḥ
Accusativemārīcam mārīcau mārīcān
Instrumentalmārīcena mārīcābhyām mārīcaiḥ
Dativemārīcāya mārīcābhyām mārīcebhyaḥ
Ablativemārīcāt mārīcābhyām mārīcebhyaḥ
Genitivemārīcasya mārīcayoḥ mārīcānām
Locativemārīce mārīcayoḥ mārīceṣu

Compound mārīca -

Adverb -mārīcam -mārīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria