Declension table of mārgita

Deva

MasculineSingularDualPlural
Nominativemārgitaḥ mārgitau mārgitāḥ
Vocativemārgita mārgitau mārgitāḥ
Accusativemārgitam mārgitau mārgitān
Instrumentalmārgitena mārgitābhyām mārgitaiḥ mārgitebhiḥ
Dativemārgitāya mārgitābhyām mārgitebhyaḥ
Ablativemārgitāt mārgitābhyām mārgitebhyaḥ
Genitivemārgitasya mārgitayoḥ mārgitānām
Locativemārgite mārgitayoḥ mārgiteṣu

Compound mārgita -

Adverb -mārgitam -mārgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria