Declension table of ?mārgaśīrṣamāhātmya

Deva

NeuterSingularDualPlural
Nominativemārgaśīrṣamāhātmyam mārgaśīrṣamāhātmye mārgaśīrṣamāhātmyāni
Vocativemārgaśīrṣamāhātmya mārgaśīrṣamāhātmye mārgaśīrṣamāhātmyāni
Accusativemārgaśīrṣamāhātmyam mārgaśīrṣamāhātmye mārgaśīrṣamāhātmyāni
Instrumentalmārgaśīrṣamāhātmyena mārgaśīrṣamāhātmyābhyām mārgaśīrṣamāhātmyaiḥ
Dativemārgaśīrṣamāhātmyāya mārgaśīrṣamāhātmyābhyām mārgaśīrṣamāhātmyebhyaḥ
Ablativemārgaśīrṣamāhātmyāt mārgaśīrṣamāhātmyābhyām mārgaśīrṣamāhātmyebhyaḥ
Genitivemārgaśīrṣamāhātmyasya mārgaśīrṣamāhātmyayoḥ mārgaśīrṣamāhātmyānām
Locativemārgaśīrṣamāhātmye mārgaśīrṣamāhātmyayoḥ mārgaśīrṣamāhātmyeṣu

Compound mārgaśīrṣamāhātmya -

Adverb -mārgaśīrṣamāhātmyam -mārgaśīrṣamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria