सुबन्तावली ?मार्गशीर्षमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामार्गशीर्षमाहात्म्यम् मार्गशीर्षमाहात्म्ये मार्गशीर्षमाहात्म्यानि
सम्बोधनम्मार्गशीर्षमाहात्म्य मार्गशीर्षमाहात्म्ये मार्गशीर्षमाहात्म्यानि
द्वितीयामार्गशीर्षमाहात्म्यम् मार्गशीर्षमाहात्म्ये मार्गशीर्षमाहात्म्यानि
तृतीयामार्गशीर्षमाहात्म्येन मार्गशीर्षमाहात्म्याभ्याम् मार्गशीर्षमाहात्म्यैः
चतुर्थीमार्गशीर्षमाहात्म्याय मार्गशीर्षमाहात्म्याभ्याम् मार्गशीर्षमाहात्म्येभ्यः
पञ्चमीमार्गशीर्षमाहात्म्यात् मार्गशीर्षमाहात्म्याभ्याम् मार्गशीर्षमाहात्म्येभ्यः
षष्ठीमार्गशीर्षमाहात्म्यस्य मार्गशीर्षमाहात्म्ययोः मार्गशीर्षमाहात्म्यानाम्
सप्तमीमार्गशीर्षमाहात्म्ये मार्गशीर्षमाहात्म्ययोः मार्गशीर्षमाहात्म्येषु

समास मार्गशीर्षमाहात्म्य

अव्यय ॰मार्गशीर्षमाहात्म्यम् ॰मार्गशीर्षमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria