Declension table of mārgadarśaka

Deva

MasculineSingularDualPlural
Nominativemārgadarśakaḥ mārgadarśakau mārgadarśakāḥ
Vocativemārgadarśaka mārgadarśakau mārgadarśakāḥ
Accusativemārgadarśakam mārgadarśakau mārgadarśakān
Instrumentalmārgadarśakena mārgadarśakābhyām mārgadarśakaiḥ mārgadarśakebhiḥ
Dativemārgadarśakāya mārgadarśakābhyām mārgadarśakebhyaḥ
Ablativemārgadarśakāt mārgadarśakābhyām mārgadarśakebhyaḥ
Genitivemārgadarśakasya mārgadarśakayoḥ mārgadarśakānām
Locativemārgadarśake mārgadarśakayoḥ mārgadarśakeṣu

Compound mārgadarśaka -

Adverb -mārgadarśakam -mārgadarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria